C 20-4 Sārasvataprakriyā

Manuscript culture infobox

Filmed in: C 20/4
Title: Sārasvataprakriyā
Dimensions: 30.3 x 5.6 cm x 85 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 729
Acc No.: Kesar 187
Remarks:

Reel No. C 20/4

Inventory No. 62661

Title Sārasvatavyākaraṇa

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available folios: 7–16, 19–81 and 83–96;
fols. 7–9 are damaged on the left-hand side.

Size 30.3 x 5.6 cm

Binding Hole

Folios 187

Lines per Folio 3–6

Foliation figures in the middle of the right-hand margin on the verso and letters in the left-hand margin on the verso of fols: 7–13 and 19;
folio numbers are not written on fols. 80 and 81.

Date of Copying SAM (NS) 729

Place of Deposit Kaisher Library

Accession No. 187

Manuscript Features

The manuscript covers the text from the ṅṇno hrasvād dviḥ svare sūtra of vyañjanasandih chapter to the end of ktvāpratyayādhikāra of kṛdantaprakaraṇa.

Excerpts

Beginning

❖ taṃ tadbādhitam eva | bhavān śūraḥ bhavāñcchūraḥ | bhavāñchūraḥ |

ṅṇno hrasvād dviḥ svare || ṅkakāranakāraṇakārā hrasvād uttarā dvir bhavanti svare pare padāṃte ca || pratyaṅ idaṃ pratyaṅ ṅidaṃ sugaṇ iha sugaṇ ṇiha | rājan iha | rājan niha | (fol. 7r1–2)

End

varṇāt kāraḥ || kakāraḥ ||

rād ipho vā || rephaḥ rakārādīni nāmāni ||

lokāc cheṣasya diddhiḥ yathā mātarādeḥ ||

svarūpatonubhūtyādiḥ śabdobhūd yatasārthakaḥ |
sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ |

avatād vo hayagrīvaḥ kamalākara īśvaraḥ |
surāsuranarākāramadhupāpītapaṃkaja ||    || (fol. 95v5–96r2)

Colophon

iti śrīparamahaṃsaparivrājakānubhūtisvarūpācāryyaviracitā sārasvatīprakriyā samāptā || ○ ||

samvat 729 śrāvaṇaśuklatrayodaśyāṃ bṛhaspavārasare (!) sampūrṇṇadine || śubhamastu sarvvadā bhavantu ||    || iti sārasvatīyaṃ vyākaraṇaṃ (fol. 96r3–4)

Microfilm Details

Reel No. C 20/4

Date of Filming 14-12-1975

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 40v–41r, 56v–57r and 57v–58r

Catalogued by RT

Date 12-12-2006