C 20-4 Sārasvataprakriyā
Manuscript culture infobox
Filmed in: C 20/4
Title: Sārasvataprakriyā
Dimensions: 30.3 x 5.6 cm x 85 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 729
Acc No.: Kesar 187
Remarks:
Reel No. C 20/4
Inventory No. 62661
Title Sārasvatavyākaraṇa
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, available folios: 7–16, 19–81 and 83–96;
fols. 7–9 are damaged on the left-hand side.
Size 30.3 x 5.6 cm
Binding Hole
Folios 187
Lines per Folio 3–6
Foliation figures in the middle of the right-hand margin on the verso and letters in the left-hand margin on the verso of fols: 7–13 and 19;
folio numbers are not written on fols. 80 and 81.
Date of Copying SAM (NS) 729
Place of Deposit Kaisher Library
Accession No. 187
Manuscript Features
The manuscript covers the text from the ṅṇno hrasvād dviḥ svare sūtra of vyañjanasandih chapter to the end of ktvāpratyayādhikāra of kṛdantaprakaraṇa.
Excerpts
Beginning
❖ taṃ tadbādhitam eva | bhavān śūraḥ bhavāñcchūraḥ | bhavāñchūraḥ |
ṅṇno hrasvād dviḥ svare || ṅkakāranakāraṇakārā hrasvād uttarā dvir bhavanti svare pare padāṃte ca || pratyaṅ idaṃ pratyaṅ ṅidaṃ sugaṇ iha sugaṇ ṇiha | rājan iha | rājan niha | (fol. 7r1–2)
End
varṇāt kāraḥ || kakāraḥ ||
rād ipho vā || rephaḥ rakārādīni nāmāni ||
lokāc cheṣasya diddhiḥ yathā mātarādeḥ ||
svarūpatonubhūtyādiḥ śabdobhūd yatasārthakaḥ |
sa maskarī śubhāṃ cakre prakriyāṃ caturocitāṃ |
avatād vo hayagrīvaḥ kamalākara īśvaraḥ |
surāsuranarākāramadhupāpītapaṃkaja || || (fol. 95v5–96r2)
Colophon
iti śrīparamahaṃsaparivrājakānubhūtisvarūpācāryyaviracitā sārasvatīprakriyā samāptā || ○ ||
samvat 729 śrāvaṇaśuklatrayodaśyāṃ bṛhaspavārasare (!) sampūrṇṇadine || śubhamastu sarvvadā bhavantu || || iti sārasvatīyaṃ vyākaraṇaṃ (fol. 96r3–4)
Microfilm Details
Reel No. C 20/4
Date of Filming 14-12-1975
Exposures 94
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 40v–41r, 56v–57r and 57v–58r
Catalogued by RT
Date 12-12-2006